B 356-31 Siddhāntaśiromaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 356/31
Title: Siddhāntaśiromaṇi
Dimensions: 27.8 x 15.4 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2620
Remarks:
Reel No. B 356-31 Inventory No. 64686
Title Siddhāntaśiromaṇivyākhyātattvacintāmaṇi
Remarks a commentary tattvacintāmaṇi, on Siddhāntaśiromaṇi of Bhāskarācārya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 27.8 x 15.4 cm
Folios 19
Lines per Folio 11
Foliation figures in upper left-hand margin lower right-hand margin of the verso
Scribe
Date of Copying
Place of Deposit NAK
Accession No. 5/2620
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīgurubhyo namaḥ ||
yaḥ padmodbhava devadānavapitṛkṣoṇītalasthaṃ (pāhaḥ) <ref name="ftn1">unmetrical</ref>
saṃdhyādi[pra]vibhāgabodhitajagat prāgbhāramadhyāntakṛt
gāḍhadhvāṃtatirohitākhilapadārthān ātmabhābhir janod-
vegotthavyathayeva bhāṣayati taṃ vande grahāṇāṃ patiṃ 1
śrutismṛtivicāraṇācaraṇacārucittaḥ śucir
vivekavinayāspadaṃ sad upamanyugotraḥ kṛtī
mukundacaraṇārcanā vicaraṇāprapañcaḥ sudhīr
babhūva vibhavārcitārthijanasaṃcayaḥ keśavaḥ 2 (fol. 1v1–5)
End
udāharaṇaṃ ||
kalpagatābdāḥ || 1972948601 ravi 12 guṇāḥ 23675383212 atra gatamāsānām abhāvān na yojitāḥ triṃśadguṇāḥ 710261496360 eṣa sauro dina gaṇo dvidhā sthāpyaḥ | adhasthaḥ | 710261496360 kalpādhimāsair 1593300000 gunitaḥ 11316596421050388000000 saurāhargaṇena 1555200000000 bhakto labdhaṃ 727662806 varttamānakāle gajādhimāsā adhimāsaśeṣa 1459188000000 adhimāsās triṃśadguṇāḥ 21828854181 ebhir uparisthaḥ sauro dinagaṇo(fol. 19v6–11)
=== Colophon ===x
Microfilm Details
Reel No. B 356/31
Date of Filming 10-10-1972
Exposures 24
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 30-06-2009
Bibliography
<references/>