B 356-31 Siddhāntaśiromaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 356/31
Title: Siddhāntaśiromaṇi
Dimensions: 27.8 x 15.4 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2620
Remarks:


Reel No. B 356-31 Inventory No. 64686

Title Siddhāntaśiromaṇivyākhyātattvacintāmaṇi

Remarks a commentary tattvacintāmaṇi, on Siddhāntaśiromaṇi of Bhāskarācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.8 x 15.4 cm

Folios 19

Lines per Folio 11

Foliation figures in upper left-hand margin lower right-hand margin of the verso

Scribe

Date of Copying

Place of Deposit NAK

Accession No. 5/2620

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīgurubhyo namaḥ ||

yaḥ padmodbhava devadānavapitṛkṣoṇītalasthaṃ (pāhaḥ) <ref name="ftn1">unmetrical</ref>

saṃdhyādi[pra]vibhāgabodhitajagat prāgbhāramadhyāntakṛt

gāḍhadhvāṃtatirohitākhilapadārthān ātmabhābhir janod-

vegotthavyathayeva bhāṣayati taṃ vande grahāṇāṃ patiṃ 1

śrutismṛtivicāraṇācaraṇacārucittaḥ śucir

vivekavinayāspadaṃ sad upamanyugotraḥ kṛtī

mukundacaraṇārcanā vicaraṇāprapañcaḥ sudhīr

babhūva vibhavārcitārthijanasaṃcayaḥ keśavaḥ 2 (fol. 1v1–5)

End

udāharaṇaṃ ||

kalpagatābdāḥ || 1972948601 ravi 12 guṇāḥ 23675383212 atra gatamāsānām abhāvān na yojitāḥ triṃśadguṇāḥ 710261496360 eṣa sauro dina gaṇo dvidhā sthāpyaḥ | adhasthaḥ | 710261496360 kalpādhimāsair 1593300000 gunitaḥ 11316596421050388000000 saurāhargaṇena 1555200000000 bhakto labdhaṃ 727662806 varttamānakāle gajādhimāsā adhimāsaśeṣa 1459188000000 adhimāsās triṃśadguṇāḥ 21828854181 ebhir uparisthaḥ sauro dinagaṇo(fol. 19v6–11)

=== Colophon ===x

Microfilm Details

Reel No. B 356/31

Date of Filming 10-10-1972

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 30-06-2009

Bibliography


<references/>